B 39-31 Śrīkṛṣṇāśrayastotravivṛti; a commentary on Vallabhācārya's Śrīkṛṣṇāśrayastotra

Manuscript culture infobox

Filmed in: B 39/31
Title: Kṛṣṇāśrayastotra
Dimensions: 23 x 10 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1920
Remarks:


Reel No. B 39/31

Inventory No. 356506

Title Śrīkṛṣṇāśrayastotravivṛti

Remarks a commentary on Vallabhācārya's Śrīkṛṣṇāśrayastotra

Author Vrajarāja

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Binding Hole(s)

Folios 29

Lines per Page 7-8

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1920

Manuscript Features

Excerpts

«Beginning»

śrīgokuleśāya namaḥ

yad vākyamātrakathanā[t] svīyatvaṃ manute hariḥ

sa kṛṣṇavallabhācāryapādareṇur virājate 1

tad anugrahataḥ kṛṣṇāśrayasya vivṛtir mayā

vidhīyate yataḥ kṛṣṇāśrayaḥ phalati sarvathā 2 (fol. 1v1-3)


«End»

stotrasya pratyakṣatvenedam āvināpy arthasiddher iti śabdāṃtarā nādhyāhārāc cātra dūrānvayo ʼpy aduṣṭa eva | vimuṃcātmatanuṃ ghorām ity ukto visasarjaha visasarja(naṃ tu)tāvai? jyotsnāṃ kāṃtimatīpriyām ityādau bhāva eva tanutvena vyavahārāc ca śrīrūpatvoktāv api na doṣati na ko ʼpi śaṃkāleśa iti yathādhikāraṃ sarvā eva ṭīkā upayujyaṃta iti na kvāpi śaṃkāleśa iti dik || 11 || iti śrīvallabhācāryaprakaṭīttatam(!) adbhutaṃ stotraṃ kṛṣṇāśrayakaraṃ vivṛtaṃ tat prasādataḥ || 1 || (fol. 29r2-8)

«Colophon»

iti śrīmadvallabhācāryacaraṇakamalacaṃcarīkaśrīśyāmalājaśrīvrajarājaviracitaṃ śrīkṛṣṇāśrayastotravivaraṇaṃ samāptaṃ〈ḥ〉 || śrīrāmajī śrīkṛṣṇāya namaḥ || (fol. 29r8-29v2)

Microfilm Details

Reel No. B 39/31

Date of Filming 22-12-1970

Exposures 33

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 26-02-2013

Bibliography