B 39-31 Śrīkṛṣṇāśrayastotravivṛti; a commentary on Vallabhācārya's Śrīkṛṣṇāśrayastotra
Manuscript culture infobox
Filmed in: B 39/31
Title: Kṛṣṇāśrayastotra
Dimensions: 23 x 10 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1920
Remarks:
Reel No. B 39/31
Inventory No. 356506
Title Śrīkṛṣṇāśrayastotravivṛti
Remarks a commentary on Vallabhācārya's Śrīkṛṣṇāśrayastotra
Author Vrajarāja
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.0 cm
Binding Hole(s)
Folios 29
Lines per Page 7-8
Foliation figures in the lower right-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1920
Manuscript Features
Excerpts
«Beginning»
śrīgokuleśāya namaḥ
yad vākyamātrakathanā[t] svīyatvaṃ manute hariḥ
sa kṛṣṇavallabhācāryapādareṇur virājate 1
tad anugrahataḥ kṛṣṇāśrayasya vivṛtir mayā
vidhīyate yataḥ kṛṣṇāśrayaḥ phalati sarvathā 2 (fol. 1v1-3)
«End»
stotrasya pratyakṣatvenedam āvināpy arthasiddher iti śabdāṃtarā nādhyāhārāc cātra dūrānvayo ʼpy aduṣṭa eva | vimuṃcātmatanuṃ ghorām ity ukto visasarjaha visasarja(naṃ tu)tāvai? jyotsnāṃ kāṃtimatīpriyām ityādau bhāva eva tanutvena vyavahārāc ca śrīrūpatvoktāv api na doṣati na ko ʼpi śaṃkāleśa iti yathādhikāraṃ sarvā eva ṭīkā upayujyaṃta iti na kvāpi śaṃkāleśa iti dik || 11 || iti śrīvallabhācāryaprakaṭīttatam(!) adbhutaṃ stotraṃ kṛṣṇāśrayakaraṃ vivṛtaṃ tat prasādataḥ || 1 || (fol. 29r2-8)
«Colophon»
iti śrīmadvallabhācāryacaraṇakamalacaṃcarīkaśrīśyāmalājaśrīvrajarājaviracitaṃ śrīkṛṣṇāśrayastotravivaraṇaṃ samāptaṃ〈ḥ〉 || śrīrāmajī śrīkṛṣṇāya namaḥ || (fol. 29r8-29v2)
Microfilm Details
Reel No. B 39/31
Date of Filming 22-12-1970
Exposures 33
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by HP
Date 26-02-2013
Bibliography